श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वञ्च्यते
श्वञ्च्येते
श्वञ्च्यन्ते
मध्यम
श्वञ्च्यसे
श्वञ्च्येथे
श्वञ्च्यध्वे
उत्तम
श्वञ्च्ये
श्वञ्च्यावहे
श्वञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्वञ्चे
शश्वञ्चाते
शश्वञ्चिरे
मध्यम
शश्वञ्चिषे
शश्वञ्चाथे
शश्वञ्चिध्वे
उत्तम
शश्वञ्चे
शश्वञ्चिवहे
शश्वञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वञ्चिता
श्वञ्चितारौ
श्वञ्चितारः
मध्यम
श्वञ्चितासे
श्वञ्चितासाथे
श्वञ्चिताध्वे
उत्तम
श्वञ्चिताहे
श्वञ्चितास्वहे
श्वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वञ्चिष्यते
श्वञ्चिष्येते
श्वञ्चिष्यन्ते
मध्यम
श्वञ्चिष्यसे
श्वञ्चिष्येथे
श्वञ्चिष्यध्वे
उत्तम
श्वञ्चिष्ये
श्वञ्चिष्यावहे
श्वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वञ्च्यताम्
श्वञ्च्येताम्
श्वञ्च्यन्ताम्
मध्यम
श्वञ्च्यस्व
श्वञ्च्येथाम्
श्वञ्च्यध्वम्
उत्तम
श्वञ्च्यै
श्वञ्च्यावहै
श्वञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वञ्च्यत
अश्वञ्च्येताम्
अश्वञ्च्यन्त
मध्यम
अश्वञ्च्यथाः
अश्वञ्च्येथाम्
अश्वञ्च्यध्वम्
उत्तम
अश्वञ्च्ये
अश्वञ्च्यावहि
अश्वञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वञ्च्येत
श्वञ्च्येयाताम्
श्वञ्च्येरन्
मध्यम
श्वञ्च्येथाः
श्वञ्च्येयाथाम्
श्वञ्च्येध्वम्
उत्तम
श्वञ्च्येय
श्वञ्च्येवहि
श्वञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वञ्चिषीष्ट
श्वञ्चिषीयास्ताम्
श्वञ्चिषीरन्
मध्यम
श्वञ्चिषीष्ठाः
श्वञ्चिषीयास्थाम्
श्वञ्चिषीध्वम्
उत्तम
श्वञ्चिषीय
श्वञ्चिषीवहि
श्वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वञ्चि
अश्वञ्चिषाताम्
अश्वञ्चिषत
मध्यम
अश्वञ्चिष्ठाः
अश्वञ्चिषाथाम्
अश्वञ्चिढ्वम्
उत्तम
अश्वञ्चिषि
अश्वञ्चिष्वहि
अश्वञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वञ्चिष्यत
अश्वञ्चिष्येताम्
अश्वञ्चिष्यन्त
मध्यम
अश्वञ्चिष्यथाः
अश्वञ्चिष्येथाम्
अश्वञ्चिष्यध्वम्
उत्तम
अश्वञ्चिष्ये
अश्वञ्चिष्यावहि
अश्वञ्चिष्यामहि