श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वञ्चताम्
श्वञ्चेताम्
श्वञ्चन्ताम्
मध्यम
श्वञ्चस्व
श्वञ्चेथाम्
श्वञ्चध्वम्
उत्तम
श्वञ्चै
श्वञ्चावहै
श्वञ्चामहै