श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वञ्चिष्ट
अश्वञ्चिषाताम्
अश्वञ्चिषत
मध्यम
अश्वञ्चिष्ठाः
अश्वञ्चिषाथाम्
अश्वञ्चिढ्वम्
उत्तम
अश्वञ्चिषि
अश्वञ्चिष्वहि
अश्वञ्चिष्महि