श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वङ्किता
श्वङ्कितारौ
श्वङ्कितारः
मध्यम
श्वङ्कितासे
श्वङ्कितासाथे
श्वङ्किताध्वे
उत्तम
श्वङ्किताहे
श्वङ्कितास्वहे
श्वङ्कितास्महे