श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वचेत
श्वचेयाताम्
श्वचेरन्
मध्यम
श्वचेथाः
श्वचेयाथाम्
श्वचेध्वम्
उत्तम
श्वचेय
श्वचेवहि
श्वचेमहि