श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वचताम्
श्वचेताम्
श्वचन्ताम्
मध्यम
श्वचस्व
श्वचेथाम्
श्वचध्वम्
उत्तम
श्वचै
श्वचावहै
श्वचामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वच्यताम्
श्वच्येताम्
श्वच्यन्ताम्
मध्यम
श्वच्यस्व
श्वच्येथाम्
श्वच्यध्वम्
उत्तम
श्वच्यै
श्वच्यावहै
श्वच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः