श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वच्येत
श्वच्येयाताम्
श्वच्येरन्
मध्यम
श्वच्येथाः
श्वच्येयाथाम्
श्वच्येध्वम्
उत्तम
श्वच्येय
श्वच्येवहि
श्वच्येमहि