श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्ग्यते
श्लङ्ग्येते
श्लङ्ग्यन्ते
मध्यम
श्लङ्ग्यसे
श्लङ्ग्येथे
श्लङ्ग्यध्वे
उत्तम
श्लङ्ग्ये
श्लङ्ग्यावहे
श्लङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्लङ्गे
शश्लङ्गाते
शश्लङ्गिरे
मध्यम
शश्लङ्गिषे
शश्लङ्गाथे
शश्लङ्गिध्वे
उत्तम
शश्लङ्गे
शश्लङ्गिवहे
शश्लङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्गिता
श्लङ्गितारौ
श्लङ्गितारः
मध्यम
श्लङ्गितासे
श्लङ्गितासाथे
श्लङ्गिताध्वे
उत्तम
श्लङ्गिताहे
श्लङ्गितास्वहे
श्लङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्गिष्यते
श्लङ्गिष्येते
श्लङ्गिष्यन्ते
मध्यम
श्लङ्गिष्यसे
श्लङ्गिष्येथे
श्लङ्गिष्यध्वे
उत्तम
श्लङ्गिष्ये
श्लङ्गिष्यावहे
श्लङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्ग्यताम्
श्लङ्ग्येताम्
श्लङ्ग्यन्ताम्
मध्यम
श्लङ्ग्यस्व
श्लङ्ग्येथाम्
श्लङ्ग्यध्वम्
उत्तम
श्लङ्ग्यै
श्लङ्ग्यावहै
श्लङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्ग्यत
अश्लङ्ग्येताम्
अश्लङ्ग्यन्त
मध्यम
अश्लङ्ग्यथाः
अश्लङ्ग्येथाम्
अश्लङ्ग्यध्वम्
उत्तम
अश्लङ्ग्ये
अश्लङ्ग्यावहि
अश्लङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्ग्येत
श्लङ्ग्येयाताम्
श्लङ्ग्येरन्
मध्यम
श्लङ्ग्येथाः
श्लङ्ग्येयाथाम्
श्लङ्ग्येध्वम्
उत्तम
श्लङ्ग्येय
श्लङ्ग्येवहि
श्लङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्गिषीष्ट
श्लङ्गिषीयास्ताम्
श्लङ्गिषीरन्
मध्यम
श्लङ्गिषीष्ठाः
श्लङ्गिषीयास्थाम्
श्लङ्गिषीध्वम्
उत्तम
श्लङ्गिषीय
श्लङ्गिषीवहि
श्लङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्गि
अश्लङ्गिषाताम्
अश्लङ्गिषत
मध्यम
अश्लङ्गिष्ठाः
अश्लङ्गिषाथाम्
अश्लङ्गिढ्वम्
उत्तम
अश्लङ्गिषि
अश्लङ्गिष्वहि
अश्लङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्गिष्यत
अश्लङ्गिष्येताम्
अश्लङ्गिष्यन्त
मध्यम
अश्लङ्गिष्यथाः
अश्लङ्गिष्येथाम्
अश्लङ्गिष्यध्वम्
उत्तम
अश्लङ्गिष्ये
अश्लङ्गिष्यावहि
अश्लङ्गिष्यामहि