श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्किषीष्ट
श्लङ्किषीयास्ताम्
श्लङ्किषीरन्
मध्यम
श्लङ्किषीष्ठाः
श्लङ्किषीयास्थाम्
श्लङ्किषीध्वम्
उत्तम
श्लङ्किषीय
श्लङ्किषीवहि
श्लङ्किषीमहि