श्रु धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शृणुयात् / शृणुयाद्
शृणुयाताम्
शृणुयुः
मध्यम
शृणुयाः
शृणुयातम्
शृणुयात
उत्तम
शृणुयाम्
शृणुयाव
शृणुयाम