श्रु धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शृणुतात् / शृणुताद् / शृणोतु
शृणुताम्
शृण्वन्तु
मध्यम
शृणुतात् / शृणुताद् / शृणु
शृणुतम्
शृणुत
उत्तम
शृणवानि
शृणवाव
शृणवाम