श्रु धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शृणोति
शृणुतः
शृण्वन्ति
मध्यम
शृणोषि
शृणुथः
शृणुथ
उत्तम
शृणोमि
शृण्वः / शृणुवः
शृण्मः / शृणुमः