श्रु धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशृणोत् / अशृणोद्
अशृणुताम्
अशृण्वन्
मध्यम
अशृणोः
अशृणुतम्
अशृणुत
उत्तम
अशृणवम्
अशृण्व / अशृणुव
अशृण्म / अशृणुम