श्रि धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

श्रिञ् सेवायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रयिषीष्ट
श्रयिषीयास्ताम्
श्रयिषीरन्
मध्यम
श्रयिषीष्ठाः
श्रयिषीयास्थाम्
श्रयिषीढ्वम् / श्रयिषीध्वम्
उत्तम
श्रयिषीय
श्रयिषीवहि
श्रयिषीमहि