श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रन्थिता
श्रन्थितारौ
श्रन्थितारः
मध्यम
श्रन्थितासे
श्रन्थितासाथे
श्रन्थिताध्वे
उत्तम
श्रन्थिताहे
श्रन्थितास्वहे
श्रन्थितास्महे