श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रङ्ग्यते
श्रङ्ग्येते
श्रङ्ग्यन्ते
मध्यम
श्रङ्ग्यसे
श्रङ्ग्येथे
श्रङ्ग्यध्वे
उत्तम
श्रङ्ग्ये
श्रङ्ग्यावहे
श्रङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्रङ्गे
शश्रङ्गाते
शश्रङ्गिरे
मध्यम
शश्रङ्गिषे
शश्रङ्गाथे
शश्रङ्गिध्वे
उत्तम
शश्रङ्गे
शश्रङ्गिवहे
शश्रङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रङ्गिता
श्रङ्गितारौ
श्रङ्गितारः
मध्यम
श्रङ्गितासे
श्रङ्गितासाथे
श्रङ्गिताध्वे
उत्तम
श्रङ्गिताहे
श्रङ्गितास्वहे
श्रङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रङ्गिष्यते
श्रङ्गिष्येते
श्रङ्गिष्यन्ते
मध्यम
श्रङ्गिष्यसे
श्रङ्गिष्येथे
श्रङ्गिष्यध्वे
उत्तम
श्रङ्गिष्ये
श्रङ्गिष्यावहे
श्रङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रङ्ग्यताम्
श्रङ्ग्येताम्
श्रङ्ग्यन्ताम्
मध्यम
श्रङ्ग्यस्व
श्रङ्ग्येथाम्
श्रङ्ग्यध्वम्
उत्तम
श्रङ्ग्यै
श्रङ्ग्यावहै
श्रङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रङ्ग्यत
अश्रङ्ग्येताम्
अश्रङ्ग्यन्त
मध्यम
अश्रङ्ग्यथाः
अश्रङ्ग्येथाम्
अश्रङ्ग्यध्वम्
उत्तम
अश्रङ्ग्ये
अश्रङ्ग्यावहि
अश्रङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रङ्ग्येत
श्रङ्ग्येयाताम्
श्रङ्ग्येरन्
मध्यम
श्रङ्ग्येथाः
श्रङ्ग्येयाथाम्
श्रङ्ग्येध्वम्
उत्तम
श्रङ्ग्येय
श्रङ्ग्येवहि
श्रङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रङ्गिषीष्ट
श्रङ्गिषीयास्ताम्
श्रङ्गिषीरन्
मध्यम
श्रङ्गिषीष्ठाः
श्रङ्गिषीयास्थाम्
श्रङ्गिषीध्वम्
उत्तम
श्रङ्गिषीय
श्रङ्गिषीवहि
श्रङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रङ्गि
अश्रङ्गिषाताम्
अश्रङ्गिषत
मध्यम
अश्रङ्गिष्ठाः
अश्रङ्गिषाथाम्
अश्रङ्गिढ्वम्
उत्तम
अश्रङ्गिषि
अश्रङ्गिष्वहि
अश्रङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रङ्गिष्यत
अश्रङ्गिष्येताम्
अश्रङ्गिष्यन्त
मध्यम
अश्रङ्गिष्यथाः
अश्रङ्गिष्येथाम्
अश्रङ्गिष्यध्वम्
उत्तम
अश्रङ्गिष्ये
अश्रङ्गिष्यावहि
अश्रङ्गिष्यामहि