श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्च्योतिता
श्च्योतितारौ
श्च्योतितारः
मध्यम
श्च्योतितासि
श्च्योतितास्थः
श्च्योतितास्थ
उत्तम
श्च्योतितास्मि
श्च्योतितास्वः
श्च्योतितास्मः