श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतति
श्च्योततः
श्च्योतन्ति
मध्यम
श्च्योतसि
श्च्योतथः
श्च्योतथ
उत्तम
श्च्योतामि
श्च्योतावः
श्च्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुश्च्योत
चुश्च्युततुः
चुश्च्युतुः
मध्यम
चुश्च्योतिथ
चुश्च्युतथुः
चुश्च्युत
उत्तम
चुश्च्योत
चुश्च्युतिव
चुश्च्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतिता
श्च्योतितारौ
श्च्योतितारः
मध्यम
श्च्योतितासि
श्च्योतितास्थः
श्च्योतितास्थ
उत्तम
श्च्योतितास्मि
श्च्योतितास्वः
श्च्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतिष्यति
श्च्योतिष्यतः
श्च्योतिष्यन्ति
मध्यम
श्च्योतिष्यसि
श्च्योतिष्यथः
श्च्योतिष्यथ
उत्तम
श्च्योतिष्यामि
श्च्योतिष्यावः
श्च्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योततात् / श्च्योतताद् / श्च्योततु
श्च्योतताम्
श्च्योतन्तु
मध्यम
श्च्योततात् / श्च्योतताद् / श्च्योत
श्च्योततम्
श्च्योतत
उत्तम
श्च्योतानि
श्च्योताव
श्च्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्च्योतत् / अश्च्योतद्
अश्च्योतताम्
अश्च्योतन्
मध्यम
अश्च्योतः
अश्च्योततम्
अश्च्योतत
उत्तम
अश्च्योतम्
अश्च्योताव
अश्च्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्योतेत् / श्च्योतेद्
श्च्योतेताम्
श्च्योतेयुः
मध्यम
श्च्योतेः
श्च्योतेतम्
श्च्योतेत
उत्तम
श्च्योतेयम्
श्च्योतेव
श्च्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्च्युत्यात् / श्च्युत्याद्
श्च्युत्यास्ताम्
श्च्युत्यासुः
मध्यम
श्च्युत्याः
श्च्युत्यास्तम्
श्च्युत्यास्त
उत्तम
श्च्युत्यासम्
श्च्युत्यास्व
श्च्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्च्युतत् / अश्च्युतद् / अश्च्योतीत् / अश्च्योतीद्
अश्च्युतताम् / अश्च्योतिष्टाम्
अश्च्युतन् / अश्च्योतिषुः
मध्यम
अश्च्युतः / अश्च्योतीः
अश्च्युततम् / अश्च्योतिष्टम्
अश्च्युतत / अश्च्योतिष्ट
उत्तम
अश्च्युतम् / अश्च्योतिषम्
अश्च्युताव / अश्च्योतिष्व
अश्च्युताम / अश्च्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्च्योतिष्यत् / अश्च्योतिष्यद्
अश्च्योतिष्यताम्
अश्च्योतिष्यन्
मध्यम
अश्च्योतिष्यः
अश्च्योतिष्यतम्
अश्च्योतिष्यत
उत्तम
अश्च्योतिष्यम्
अश्च्योतिष्याव
अश्च्योतिष्याम