श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्च्योतेत् / श्च्योतेद्
श्च्योतेताम्
श्च्योतेयुः
मध्यम
श्च्योतेः
श्च्योतेतम्
श्च्योतेत
उत्तम
श्च्योतेयम्
श्च्योतेव
श्च्योतेम