श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्च्योततात् / श्च्योतताद् / श्च्योततु
श्च्योतताम्
श्च्योतन्तु
मध्यम
श्च्योततात् / श्च्योतताद् / श्च्योत
श्च्योततम्
श्च्योतत
उत्तम
श्च्योतानि
श्च्योताव
श्च्योताम