श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्च्योतिष्यत् / अश्च्योतिष्यद्
अश्च्योतिष्यताम्
अश्च्योतिष्यन्
मध्यम
अश्च्योतिष्यः
अश्च्योतिष्यतम्
अश्च्योतिष्यत
उत्तम
अश्च्योतिष्यम्
अश्च्योतिष्याव
अश्च्योतिष्याम