श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुश्च्योत
चुश्च्युततुः
चुश्च्युतुः
मध्यम
चुश्च्योतिथ
चुश्च्युतथुः
चुश्च्युत
उत्तम
चुश्च्योत
चुश्च्युतिव
चुश्च्युतिम