श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्चुत्येत
श्चुत्येयाताम्
श्चुत्येरन्
मध्यम
श्चुत्येथाः
श्चुत्येयाथाम्
श्चुत्येध्वम्
उत्तम
श्चुत्येय
श्चुत्येवहि
श्चुत्येमहि