श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्चोततात् / श्चोतताद् / श्चोततु
श्चोतताम्
श्चोतन्तु
मध्यम
श्चोततात् / श्चोतताद् / श्चोत
श्चोततम्
श्चोतत
उत्तम
श्चोतानि
श्चोताव
श्चोताम