श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्चोतिता
श्चोतितारौ
श्चोतितारः
मध्यम
श्चोतितासि
श्चोतितास्थः
श्चोतितास्थ
उत्तम
श्चोतितास्मि
श्चोतितास्वः
श्चोतितास्मः