श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्चुतत् / अश्चुतद् / अश्चोतीत् / अश्चोतीद्
अश्चुतताम् / अश्चोतिष्टाम्
अश्चुतन् / अश्चोतिषुः
मध्यम
अश्चुतः / अश्चोतीः
अश्चुततम् / अश्चोतिष्टम्
अश्चुतत / अश्चोतिष्ट
उत्तम
अश्चुतम् / अश्चोतिषम्
अश्चुताव / अश्चोतिष्व
अश्चुताम / अश्चोतिष्म