शेव् धातुरूपाणि - शेवृँ सेवने इत्यप्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शेविषीष्ट
शेविषीयास्ताम्
शेविषीरन्
मध्यम
शेविषीष्ठाः
शेविषीयास्थाम्
शेविषीढ्वम् / शेविषीध्वम्
उत्तम
शेविषीय
शेविषीवहि
शेविषीमहि