शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धति
शुन्धतः
शुन्धन्ति
मध्यम
शुन्धसि
शुन्धथः
शुन्धथ
उत्तम
शुन्धामि
शुन्धावः
शुन्धामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शुशुन्ध
शुशुन्धतुः
शुशुन्धुः
मध्यम
शुशुन्धिथ
शुशुन्धथुः
शुशुन्ध
उत्तम
शुशुन्ध
शुशुन्धिव
शुशुन्धिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धिता
शुन्धितारौ
शुन्धितारः
मध्यम
शुन्धितासि
शुन्धितास्थः
शुन्धितास्थ
उत्तम
शुन्धितास्मि
शुन्धितास्वः
शुन्धितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धिष्यति
शुन्धिष्यतः
शुन्धिष्यन्ति
मध्यम
शुन्धिष्यसि
शुन्धिष्यथः
शुन्धिष्यथ
उत्तम
शुन्धिष्यामि
शुन्धिष्यावः
शुन्धिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धतात् / शुन्धताद् / शुन्धतु
शुन्धताम्
शुन्धन्तु
मध्यम
शुन्धतात् / शुन्धताद् / शुन्ध
शुन्धतम्
शुन्धत
उत्तम
शुन्धानि
शुन्धाव
शुन्धाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धत् / अशुन्धद्
अशुन्धताम्
अशुन्धन्
मध्यम
अशुन्धः
अशुन्धतम्
अशुन्धत
उत्तम
अशुन्धम्
अशुन्धाव
अशुन्धाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धेत् / शुन्धेद्
शुन्धेताम्
शुन्धेयुः
मध्यम
शुन्धेः
शुन्धेतम्
शुन्धेत
उत्तम
शुन्धेयम्
शुन्धेव
शुन्धेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुध्यात् / शुध्याद्
शुध्यास्ताम्
शुध्यासुः
मध्यम
शुध्याः
शुध्यास्तम्
शुध्यास्त
उत्तम
शुध्यासम्
शुध्यास्व
शुध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धीत् / अशुन्धीद्
अशुन्धिष्टाम्
अशुन्धिषुः
मध्यम
अशुन्धीः
अशुन्धिष्टम्
अशुन्धिष्ट
उत्तम
अशुन्धिषम्
अशुन्धिष्व
अशुन्धिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धिष्यत् / अशुन्धिष्यद्
अशुन्धिष्यताम्
अशुन्धिष्यन्
मध्यम
अशुन्धिष्यः
अशुन्धिष्यतम्
अशुन्धिष्यत
उत्तम
अशुन्धिष्यम्
अशुन्धिष्याव
अशुन्धिष्याम