शी धातुरूपाणि

शीङ् स्वप्ने - अदादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शेते
शयाते
शेरते
मध्यम
शेषे
शयाथे
शेध्वे
उत्तम
शये
शेवहे
शेमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्ये
शिश्याते
शिश्यिरे
मध्यम
शिश्यिषे
शिश्याथे
शिश्यिढ्वे / शिश्यिध्वे
उत्तम
शिश्ये
शिश्यिवहे
शिश्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शयिता
शयितारौ
शयितारः
मध्यम
शयितासे
शयितासाथे
शयिताध्वे
उत्तम
शयिताहे
शयितास्वहे
शयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शयिष्यते
शयिष्येते
शयिष्यन्ते
मध्यम
शयिष्यसे
शयिष्येथे
शयिष्यध्वे
उत्तम
शयिष्ये
शयिष्यावहे
शयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शेताम्
शयाताम्
शेरताम्
मध्यम
शेष्व
शयाथाम्
शेध्वम्
उत्तम
शयै
शयावहै
शयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशेत
अशयाताम्
अशेरत
मध्यम
अशेथाः
अशयाथाम्
अशेध्वम्
उत्तम
अशयि
अशेवहि
अशेमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शयीत
शयीयाताम्
शयीरन्
मध्यम
शयीथाः
शयीयाथाम्
शयीध्वम्
उत्तम
शयीय
शयीवहि
शयीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शयिषीष्ट
शयिषीयास्ताम्
शयिषीरन्
मध्यम
शयिषीष्ठाः
शयिषीयास्थाम्
शयिषीढ्वम् / शयिषीध्वम्
उत्तम
शयिषीय
शयिषीवहि
शयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशयिष्ट
अशयिषाताम्
अशयिषत
मध्यम
अशयिष्ठाः
अशयिषाथाम्
अशयिढ्वम् / अशयिध्वम्
उत्तम
अशयिषि
अशयिष्वहि
अशयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशयिष्यत
अशयिष्येताम्
अशयिष्यन्त
मध्यम
अशयिष्यथाः
अशयिष्येथाम्
अशयिष्यध्वम्
उत्तम
अशयिष्ये
अशयिष्यावहि
अशयिष्यामहि