शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयते / शीकते
शीकयेते / शीकेते
शीकयन्ते / शीकन्ते
मध्यम
शीकयसे / शीकसे
शीकयेथे / शीकेथे
शीकयध्वे / शीकध्वे
उत्तम
शीकये / शीके
शीकयावहे / शीकावहे
शीकयामहे / शीकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकाते
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकिरे
मध्यम
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिषे
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकाथे
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीकिध्वे
उत्तम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिवहे
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
मध्यम
शीकयितासे / शीकितासे
शीकयितासाथे / शीकितासाथे
शीकयिताध्वे / शीकिताध्वे
उत्तम
शीकयिताहे / शीकिताहे
शीकयितास्वहे / शीकितास्वहे
शीकयितास्महे / शीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयिष्यते / शीकिष्यते
शीकयिष्येते / शीकिष्येते
शीकयिष्यन्ते / शीकिष्यन्ते
मध्यम
शीकयिष्यसे / शीकिष्यसे
शीकयिष्येथे / शीकिष्येथे
शीकयिष्यध्वे / शीकिष्यध्वे
उत्तम
शीकयिष्ये / शीकिष्ये
शीकयिष्यावहे / शीकिष्यावहे
शीकयिष्यामहे / शीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयताम् / शीकताम्
शीकयेताम् / शीकेताम्
शीकयन्ताम् / शीकन्ताम्
मध्यम
शीकयस्व / शीकस्व
शीकयेथाम् / शीकेथाम्
शीकयध्वम् / शीकध्वम्
उत्तम
शीकयै / शीकै
शीकयावहै / शीकावहै
शीकयामहै / शीकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीकयत / अशीकत
अशीकयेताम् / अशीकेताम्
अशीकयन्त / अशीकन्त
मध्यम
अशीकयथाः / अशीकथाः
अशीकयेथाम् / अशीकेथाम्
अशीकयध्वम् / अशीकध्वम्
उत्तम
अशीकये / अशीके
अशीकयावहि / अशीकावहि
अशीकयामहि / अशीकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयेत / शीकेत
शीकयेयाताम् / शीकेयाताम्
शीकयेरन् / शीकेरन्
मध्यम
शीकयेथाः / शीकेथाः
शीकयेयाथाम् / शीकेयाथाम्
शीकयेध्वम् / शीकेध्वम्
उत्तम
शीकयेय / शीकेय
शीकयेवहि / शीकेवहि
शीकयेमहि / शीकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयिषीष्ट / शीकिषीष्ट
शीकयिषीयास्ताम् / शीकिषीयास्ताम्
शीकयिषीरन् / शीकिषीरन्
मध्यम
शीकयिषीष्ठाः / शीकिषीष्ठाः
शीकयिषीयास्थाम् / शीकिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम् / शीकिषीध्वम्
उत्तम
शीकयिषीय / शीकिषीय
शीकयिषीवहि / शीकिषीवहि
शीकयिषीमहि / शीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीशिकत / अशीकिष्ट
अशीशिकेताम् / अशीकिषाताम्
अशीशिकन्त / अशीकिषत
मध्यम
अशीशिकथाः / अशीकिष्ठाः
अशीशिकेथाम् / अशीकिषाथाम्
अशीशिकध्वम् / अशीकिढ्वम्
उत्तम
अशीशिके / अशीकिषि
अशीशिकावहि / अशीकिष्वहि
अशीशिकामहि / अशीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीकयिष्यत / अशीकिष्यत
अशीकयिष्येताम् / अशीकिष्येताम्
अशीकयिष्यन्त / अशीकिष्यन्त
मध्यम
अशीकयिष्यथाः / अशीकिष्यथाः
अशीकयिष्येथाम् / अशीकिष्येथाम्
अशीकयिष्यध्वम् / अशीकिष्यध्वम्
उत्तम
अशीकयिष्ये / अशीकिष्ये
अशीकयिष्यावहि / अशीकिष्यावहि
अशीकयिष्यामहि / अशीकिष्यामहि