शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयेत् / शीकयेद् / शीकेत् / शीकेद्
शीकयेताम् / शीकेताम्
शीकयेयुः / शीकेयुः
मध्यम
शीकयेः / शीकेः
शीकयेतम् / शीकेतम्
शीकयेत / शीकेत
उत्तम
शीकयेयम् / शीकेयम्
शीकयेव / शीकेव
शीकयेम / शीकेम