शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयति / शीकति
शीकयतः / शीकतः
शीकयन्ति / शीकन्ति
मध्यम
शीकयसि / शीकसि
शीकयथः / शीकथः
शीकयथ / शीकथ
उत्तम
शीकयामि / शीकामि
शीकयावः / शीकावः
शीकयामः / शीकामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयते / शीकते
शीकयेते / शीकेते
शीकयन्ते / शीकन्ते
मध्यम
शीकयसे / शीकसे
शीकयेथे / शीकेथे
शीकयध्वे / शीकध्वे
उत्तम
शीकये / शीके
शीकयावहे / शीकावहे
शीकयामहे / शीकामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
शीकयाञ्चक्रतुः / शीकयांचक्रतुः / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकतुः
शीकयाञ्चक्रुः / शीकयांचक्रुः / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकुः
मध्यम
शीकयाञ्चकर्थ / शीकयांचकर्थ / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिथ
शीकयाञ्चक्रथुः / शीकयांचक्रथुः / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकथुः
शीकयाञ्चक्र / शीकयांचक्र / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
उत्तम
शीकयाञ्चकर / शीकयांचकर / शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीक
शीकयाञ्चकृव / शीकयांचकृव / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिव
शीकयाञ्चकृम / शीकयांचकृम / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः / शिशीकाते
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः / शिशीकिरे
मध्यम
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ / शिशीकिषे
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः / शिशीकाथे
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीकिध्वे
उत्तम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास / शिशीके
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव / शिशीकिवहे
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम / शिशीकिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
मध्यम
शीकयितासि / शीकितासि
शीकयितास्थः / शीकितास्थः
शीकयितास्थ / शीकितास्थ
उत्तम
शीकयितास्मि / शीकितास्मि
शीकयितास्वः / शीकितास्वः
शीकयितास्मः / शीकितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
मध्यम
शीकयितासे / शीकितासे
शीकयितासाथे / शीकितासाथे
शीकयिताध्वे / शीकिताध्वे
उत्तम
शीकयिताहे / शीकिताहे
शीकयितास्वहे / शीकितास्वहे
शीकयितास्महे / शीकितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयिष्यति / शीकिष्यति
शीकयिष्यतः / शीकिष्यतः
शीकयिष्यन्ति / शीकिष्यन्ति
मध्यम
शीकयिष्यसि / शीकिष्यसि
शीकयिष्यथः / शीकिष्यथः
शीकयिष्यथ / शीकिष्यथ
उत्तम
शीकयिष्यामि / शीकिष्यामि
शीकयिष्यावः / शीकिष्यावः
शीकयिष्यामः / शीकिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयिष्यते / शीकिष्यते
शीकयिष्येते / शीकिष्येते
शीकयिष्यन्ते / शीकिष्यन्ते
मध्यम
शीकयिष्यसे / शीकिष्यसे
शीकयिष्येथे / शीकिष्येथे
शीकयिष्यध्वे / शीकिष्यध्वे
उत्तम
शीकयिष्ये / शीकिष्ये
शीकयिष्यावहे / शीकिष्यावहे
शीकयिष्यामहे / शीकिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयतात् / शीकयताद् / शीकयतु / शीकतात् / शीकताद् / शीकतु
शीकयताम् / शीकताम्
शीकयन्तु / शीकन्तु
मध्यम
शीकयतात् / शीकयताद् / शीकय / शीकतात् / शीकताद् / शीक
शीकयतम् / शीकतम्
शीकयत / शीकत
उत्तम
शीकयानि / शीकानि
शीकयाव / शीकाव
शीकयाम / शीकाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयताम् / शीकताम्
शीकयेताम् / शीकेताम्
शीकयन्ताम् / शीकन्ताम्
मध्यम
शीकयस्व / शीकस्व
शीकयेथाम् / शीकेथाम्
शीकयध्वम् / शीकध्वम्
उत्तम
शीकयै / शीकै
शीकयावहै / शीकावहै
शीकयामहै / शीकामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशीकयत् / अशीकयद् / अशीकत् / अशीकद्
अशीकयताम् / अशीकताम्
अशीकयन् / अशीकन्
मध्यम
अशीकयः / अशीकः
अशीकयतम् / अशीकतम्
अशीकयत / अशीकत
उत्तम
अशीकयम् / अशीकम्
अशीकयाव / अशीकाव
अशीकयाम / अशीकाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशीकयत / अशीकत
अशीकयेताम् / अशीकेताम्
अशीकयन्त / अशीकन्त
मध्यम
अशीकयथाः / अशीकथाः
अशीकयेथाम् / अशीकेथाम्
अशीकयध्वम् / अशीकध्वम्
उत्तम
अशीकये / अशीके
अशीकयावहि / अशीकावहि
अशीकयामहि / अशीकामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयेत् / शीकयेद् / शीकेत् / शीकेद्
शीकयेताम् / शीकेताम्
शीकयेयुः / शीकेयुः
मध्यम
शीकयेः / शीकेः
शीकयेतम् / शीकेतम्
शीकयेत / शीकेत
उत्तम
शीकयेयम् / शीकेयम्
शीकयेव / शीकेव
शीकयेम / शीकेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयेत / शीकेत
शीकयेयाताम् / शीकेयाताम्
शीकयेरन् / शीकेरन्
मध्यम
शीकयेथाः / शीकेथाः
शीकयेयाथाम् / शीकेयाथाम्
शीकयेध्वम् / शीकेध्वम्
उत्तम
शीकयेय / शीकेय
शीकयेवहि / शीकेवहि
शीकयेमहि / शीकेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीक्यात् / शीक्याद्
शीक्यास्ताम्
शीक्यासुः
मध्यम
शीक्याः
शीक्यास्तम्
शीक्यास्त
उत्तम
शीक्यासम्
शीक्यास्व
शीक्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयिषीष्ट / शीकिषीष्ट
शीकयिषीयास्ताम् / शीकिषीयास्ताम्
शीकयिषीरन् / शीकिषीरन्
मध्यम
शीकयिषीष्ठाः / शीकिषीष्ठाः
शीकयिषीयास्थाम् / शीकिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम् / शीकिषीध्वम्
उत्तम
शीकयिषीय / शीकिषीय
शीकयिषीवहि / शीकिषीवहि
शीकयिषीमहि / शीकिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशीशिकत् / अशीशिकद् / अशीकीत् / अशीकीद्
अशीशिकताम् / अशीकिष्टाम्
अशीशिकन् / अशीकिषुः
मध्यम
अशीशिकः / अशीकीः
अशीशिकतम् / अशीकिष्टम्
अशीशिकत / अशीकिष्ट
उत्तम
अशीशिकम् / अशीकिषम्
अशीशिकाव / अशीकिष्व
अशीशिकाम / अशीकिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशीशिकत / अशीकिष्ट
अशीशिकेताम् / अशीकिषाताम्
अशीशिकन्त / अशीकिषत
मध्यम
अशीशिकथाः / अशीकिष्ठाः
अशीशिकेथाम् / अशीकिषाथाम्
अशीशिकध्वम् / अशीकिढ्वम्
उत्तम
अशीशिके / अशीकिषि
अशीशिकावहि / अशीकिष्वहि
अशीशिकामहि / अशीकिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशीकयिष्यत् / अशीकयिष्यद् / अशीकिष्यत् / अशीकिष्यद्
अशीकयिष्यताम् / अशीकिष्यताम्
अशीकयिष्यन् / अशीकिष्यन्
मध्यम
अशीकयिष्यः / अशीकिष्यः
अशीकयिष्यतम् / अशीकिष्यतम्
अशीकयिष्यत / अशीकिष्यत
उत्तम
अशीकयिष्यम् / अशीकिष्यम्
अशीकयिष्याव / अशीकिष्याव
अशीकयिष्याम / अशीकिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशीकयिष्यत / अशीकिष्यत
अशीकयिष्येताम् / अशीकिष्येताम्
अशीकयिष्यन्त / अशीकिष्यन्त
मध्यम
अशीकयिष्यथाः / अशीकिष्यथाः
अशीकयिष्येथाम् / अशीकिष्येथाम्
अशीकयिष्यध्वम् / अशीकिष्यध्वम्
उत्तम
अशीकयिष्ये / अशीकिष्ये
अशीकयिष्यावहि / अशीकिष्यावहि
अशीकयिष्यामहि / अशीकिष्यामहि