शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिष्यते / शीकिष्यते
शीकयिष्येते / शीकिष्येते
शीकयिष्यन्ते / शीकिष्यन्ते
मध्यम
शीकयिष्यसे / शीकिष्यसे
शीकयिष्येथे / शीकिष्येथे
शीकयिष्यध्वे / शीकिष्यध्वे
उत्तम
शीकयिष्ये / शीकिष्ये
शीकयिष्यावहे / शीकिष्यावहे
शीकयिष्यामहे / शीकिष्यामहे