शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशीकयिष्यत / अशीकिष्यत
अशीकयिष्येताम् / अशीकिष्येताम्
अशीकयिष्यन्त / अशीकिष्यन्त
मध्यम
अशीकयिष्यथाः / अशीकिष्यथाः
अशीकयिष्येथाम् / अशीकिष्येथाम्
अशीकयिष्यध्वम् / अशीकिष्यध्वम्
उत्तम
अशीकयिष्ये / अशीकिष्ये
अशीकयिष्यावहि / अशीकिष्यावहि
अशीकयिष्यामहि / अशीकिष्यामहि