शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
मध्यम
शीकयितासि / शीकितासि
शीकयितास्थः / शीकितास्थः
शीकयितास्थ / शीकितास्थ
उत्तम
शीकयितास्मि / शीकितास्मि
शीकयितास्वः / शीकितास्वः
शीकयितास्मः / शीकितास्मः