शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिता / शीकिता
शीकयितारौ / शीकितारौ
शीकयितारः / शीकितारः
मध्यम
शीकयितासे / शीकितासे
शीकयितासाथे / शीकितासाथे
शीकयिताध्वे / शीकिताध्वे
उत्तम
शीकयिताहे / शीकिताहे
शीकयितास्वहे / शीकितास्वहे
शीकयितास्महे / शीकितास्महे