शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशीकयत / अशीकत
अशीकयेताम् / अशीकेताम्
अशीकयन्त / अशीकन्त
मध्यम
अशीकयथाः / अशीकथाः
अशीकयेथाम् / अशीकेथाम्
अशीकयध्वम् / अशीकध्वम्
उत्तम
अशीकये / अशीके
अशीकयावहि / अशीकावहि
अशीकयामहि / अशीकामहि