शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिषीष्ट / शीकिषीष्ट
शीकयिषीयास्ताम् / शीकिषीयास्ताम्
शीकयिषीरन् / शीकिषीरन्
मध्यम
शीकयिषीष्ठाः / शीकिषीष्ठाः
शीकयिषीयास्थाम् / शीकिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम् / शीकिषीध्वम्
उत्तम
शीकयिषीय / शीकिषीय
शीकयिषीवहि / शीकिषीवहि
शीकयिषीमहि / शीकिषीमहि