शि धातुरूपाणि - शिञ् निशाने - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिनुयात् / शिनुयाद्
शिनुयाताम्
शिनुयुः
मध्यम
शिनुयाः
शिनुयातम्
शिनुयात
उत्तम
शिनुयाम्
शिनुयाव
शिनुयाम