शि धातुरूपाणि - शिञ् निशाने - स्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिनुतात् / शिनुताद् / शिनोतु
शिनुताम्
शिन्वन्तु
मध्यम
शिनुतात् / शिनुताद् / शिनु
शिनुतम्
शिनुत
उत्तम
शिनवानि
शिनवाव
शिनवाम