शि धातुरूपाणि - शिञ् निशाने - स्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिनोति
शिनुतः
शिन्वन्ति
मध्यम
शिनोषि
शिनुथः
शिनुथ
उत्तम
शिनोमि
शिन्वः / शिनुवः
शिन्मः / शिनुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिनुते
शिन्वाते
शिन्वते
मध्यम
शिनुषे
शिन्वाथे
शिनुध्वे
उत्तम
शिन्वे
शिन्वहे / शिनुवहे
शिन्महे / शिनुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिशाय
शिश्यतुः
शिश्युः
मध्यम
शिशयिथ / शिशेथ
शिश्यथुः
शिश्य
उत्तम
शिशय / शिशाय
शिश्यिव
शिश्यिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्ये
शिश्याते
शिश्यिरे
मध्यम
शिश्यिषे
शिश्याथे
शिश्यिढ्वे / शिश्यिध्वे
उत्तम
शिश्ये
शिश्यिवहे
शिश्यिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शेता
शेतारौ
शेतारः
मध्यम
शेतासि
शेतास्थः
शेतास्थ
उत्तम
शेतास्मि
शेतास्वः
शेतास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शेता
शेतारौ
शेतारः
मध्यम
शेतासे
शेतासाथे
शेताध्वे
उत्तम
शेताहे
शेतास्वहे
शेतास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शेष्यति
शेष्यतः
शेष्यन्ति
मध्यम
शेष्यसि
शेष्यथः
शेष्यथ
उत्तम
शेष्यामि
शेष्यावः
शेष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शेष्यते
शेष्येते
शेष्यन्ते
मध्यम
शेष्यसे
शेष्येथे
शेष्यध्वे
उत्तम
शेष्ये
शेष्यावहे
शेष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिनुतात् / शिनुताद् / शिनोतु
शिनुताम्
शिन्वन्तु
मध्यम
शिनुतात् / शिनुताद् / शिनु
शिनुतम्
शिनुत
उत्तम
शिनवानि
शिनवाव
शिनवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिनुताम्
शिन्वाताम्
शिन्वताम्
मध्यम
शिनुष्व
शिन्वाथाम्
शिनुध्वम्
उत्तम
शिनवै
शिनवावहै
शिनवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिनोत् / अशिनोद्
अशिनुताम्
अशिन्वन्
मध्यम
अशिनोः
अशिनुतम्
अशिनुत
उत्तम
अशिनवम्
अशिन्व / अशिनुव
अशिन्म / अशिनुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिनुत
अशिन्वाताम्
अशिन्वत
मध्यम
अशिनुथाः
अशिन्वाथाम्
अशिनुध्वम्
उत्तम
अशिन्वि
अशिन्वहि / अशिनुवहि
अशिन्महि / अशिनुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिनुयात् / शिनुयाद्
शिनुयाताम्
शिनुयुः
मध्यम
शिनुयाः
शिनुयातम्
शिनुयात
उत्तम
शिनुयाम्
शिनुयाव
शिनुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिन्वीत
शिन्वीयाताम्
शिन्वीरन्
मध्यम
शिन्वीथाः
शिन्वीयाथाम्
शिन्वीध्वम्
उत्तम
शिन्वीय
शिन्वीवहि
शिन्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीयात् / शीयाद्
शीयास्ताम्
शीयासुः
मध्यम
शीयाः
शीयास्तम्
शीयास्त
उत्तम
शीयासम्
शीयास्व
शीयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शेषीष्ट
शेषीयास्ताम्
शेषीरन्
मध्यम
शेषीष्ठाः
शेषीयास्थाम्
शेषीढ्वम्
उत्तम
शेषीय
शेषीवहि
शेषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशैषीत् / अशैषीद्
अशैष्टाम्
अशैषुः
मध्यम
अशैषीः
अशैष्टम्
अशैष्ट
उत्तम
अशैषम्
अशैष्व
अशैष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशेष्ट
अशेषाताम्
अशेषत
मध्यम
अशेष्ठाः
अशेषाथाम्
अशेढ्वम्
उत्तम
अशेषि
अशेष्वहि
अशेष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशेष्यत् / अशेष्यद्
अशेष्यताम्
अशेष्यन्
मध्यम
अशेष्यः
अशेष्यतम्
अशेष्यत
उत्तम
अशेष्यम्
अशेष्याव
अशेष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशेष्यत
अशेष्येताम्
अशेष्यन्त
मध्यम
अशेष्यथाः
अशेष्येथाम्
अशेष्यध्वम्
उत्तम
अशेष्ये
अशेष्यावहि
अशेष्यामहि