शि धातुरूपाणि - शिञ् निशाने - स्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीयात् / शीयाद्
शीयास्ताम्
शीयासुः
मध्यम
शीयाः
शीयास्तम्
शीयास्त
उत्तम
शीयासम्
शीयास्व
शीयास्म