शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिङ्घ्येत
शिङ्घ्येयाताम्
शिङ्घ्येरन्
मध्यम
शिङ्घ्येथाः
शिङ्घ्येयाथाम्
शिङ्घ्येध्वम्
उत्तम
शिङ्घ्येय
शिङ्घ्येवहि
शिङ्घ्येमहि