शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिङ्घति
शिङ्घतः
शिङ्घन्ति
मध्यम
शिङ्घसि
शिङ्घथः
शिङ्घथ
उत्तम
शिङ्घामि
शिङ्घावः
शिङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशिङ्घ
शिशिङ्घतुः
शिशिङ्घुः
मध्यम
शिशिङ्घिथ
शिशिङ्घथुः
शिशिङ्घ
उत्तम
शिशिङ्घ
शिशिङ्घिव
शिशिङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिङ्घिता
शिङ्घितारौ
शिङ्घितारः
मध्यम
शिङ्घितासि
शिङ्घितास्थः
शिङ्घितास्थ
उत्तम
शिङ्घितास्मि
शिङ्घितास्वः
शिङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिङ्घिष्यति
शिङ्घिष्यतः
शिङ्घिष्यन्ति
मध्यम
शिङ्घिष्यसि
शिङ्घिष्यथः
शिङ्घिष्यथ
उत्तम
शिङ्घिष्यामि
शिङ्घिष्यावः
शिङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिङ्घतात् / शिङ्घताद् / शिङ्घतु
शिङ्घताम्
शिङ्घन्तु
मध्यम
शिङ्घतात् / शिङ्घताद् / शिङ्घ
शिङ्घतम्
शिङ्घत
उत्तम
शिङ्घानि
शिङ्घाव
शिङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिङ्घत् / अशिङ्घद्
अशिङ्घताम्
अशिङ्घन्
मध्यम
अशिङ्घः
अशिङ्घतम्
अशिङ्घत
उत्तम
अशिङ्घम्
अशिङ्घाव
अशिङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिङ्घेत् / शिङ्घेद्
शिङ्घेताम्
शिङ्घेयुः
मध्यम
शिङ्घेः
शिङ्घेतम्
शिङ्घेत
उत्तम
शिङ्घेयम्
शिङ्घेव
शिङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिङ्घ्यात् / शिङ्घ्याद्
शिङ्घ्यास्ताम्
शिङ्घ्यासुः
मध्यम
शिङ्घ्याः
शिङ्घ्यास्तम्
शिङ्घ्यास्त
उत्तम
शिङ्घ्यासम्
शिङ्घ्यास्व
शिङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिङ्घीत् / अशिङ्घीद्
अशिङ्घिष्टाम्
अशिङ्घिषुः
मध्यम
अशिङ्घीः
अशिङ्घिष्टम्
अशिङ्घिष्ट
उत्तम
अशिङ्घिषम्
अशिङ्घिष्व
अशिङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिङ्घिष्यत् / अशिङ्घिष्यद्
अशिङ्घिष्यताम्
अशिङ्घिष्यन्
मध्यम
अशिङ्घिष्यः
अशिङ्घिष्यतम्
अशिङ्घिष्यत
उत्तम
अशिङ्घिष्यम्
अशिङ्घिष्याव
अशिङ्घिष्याम