शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिङ्घेत् / शिङ्घेद्
शिङ्घेताम्
शिङ्घेयुः
मध्यम
शिङ्घेः
शिङ्घेतम्
शिङ्घेत
उत्तम
शिङ्घेयम्
शिङ्घेव
शिङ्घेम