शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिशिङ्घ
शिशिङ्घतुः
शिशिङ्घुः
मध्यम
शिशिङ्घिथ
शिशिङ्घथुः
शिशिङ्घ
उत्तम
शिशिङ्घ
शिशिङ्घिव
शिशिङ्घिम