शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिङ्घत् / अशिङ्घद्
अशिङ्घताम्
अशिङ्घन्
मध्यम
अशिङ्घः
अशिङ्घतम्
अशिङ्घत
उत्तम
अशिङ्घम्
अशिङ्घाव
अशिङ्घाम