शिङ्ख् धातुरूपाणि - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिङ्खिष्यत् / अशिङ्खिष्यद्
अशिङ्खिष्यताम्
अशिङ्खिष्यन्
मध्यम
अशिङ्खिष्यः
अशिङ्खिष्यतम्
अशिङ्खिष्यत
उत्तम
अशिङ्खिष्यम्
अशिङ्खिष्याव
अशिङ्खिष्याम