शिङ्ख् धातुरूपाणि - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिङ्खिता
शिङ्खितारौ
शिङ्खितारः
मध्यम
शिङ्खितासि
शिङ्खितास्थः
शिङ्खितास्थ
उत्तम
शिङ्खितास्मि
शिङ्खितास्वः
शिङ्खितास्मः