शान्त्व् धातुरूपाणि - शान्त्वँ सामप्रयोगे इत्येके - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयति
शान्त्वयतः
शान्त्वयन्ति
मध्यम
शान्त्वयसि
शान्त्वयथः
शान्त्वयथ
उत्तम
शान्त्वयामि
शान्त्वयावः
शान्त्वयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रतुः / शान्त्वयांचक्रतुः / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्रुः / शान्त्वयांचक्रुः / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
मध्यम
शान्त्वयाञ्चकर्थ / शान्त्वयांचकर्थ / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चक्रथुः / शान्त्वयांचक्रथुः / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चक्र / शान्त्वयांचक्र / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
उत्तम
शान्त्वयाञ्चकर / शान्त्वयांचकर / शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृव / शान्त्वयांचकृव / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृम / शान्त्वयांचकृम / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयिता
शान्त्वयितारौ
शान्त्वयितारः
मध्यम
शान्त्वयितासि
शान्त्वयितास्थः
शान्त्वयितास्थ
उत्तम
शान्त्वयितास्मि
शान्त्वयितास्वः
शान्त्वयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयिष्यति
शान्त्वयिष्यतः
शान्त्वयिष्यन्ति
मध्यम
शान्त्वयिष्यसि
शान्त्वयिष्यथः
शान्त्वयिष्यथ
उत्तम
शान्त्वयिष्यामि
शान्त्वयिष्यावः
शान्त्वयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयतात् / शान्त्वयताद् / शान्त्वयतु
शान्त्वयताम्
शान्त्वयन्तु
मध्यम
शान्त्वयतात् / शान्त्वयताद् / शान्त्वय
शान्त्वयतम्
शान्त्वयत
उत्तम
शान्त्वयानि
शान्त्वयाव
शान्त्वयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशान्त्वयत् / अशान्त्वयद्
अशान्त्वयताम्
अशान्त्वयन्
मध्यम
अशान्त्वयः
अशान्त्वयतम्
अशान्त्वयत
उत्तम
अशान्त्वयम्
अशान्त्वयाव
अशान्त्वयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयेत् / शान्त्वयेद्
शान्त्वयेताम्
शान्त्वयेयुः
मध्यम
शान्त्वयेः
शान्त्वयेतम्
शान्त्वयेत
उत्तम
शान्त्वयेयम्
शान्त्वयेव
शान्त्वयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्व्यात् / शान्त्व्याद्
शान्त्व्यास्ताम्
शान्त्व्यासुः
मध्यम
शान्त्व्याः
शान्त्व्यास्तम्
शान्त्व्यास्त
उत्तम
शान्त्व्यासम्
शान्त्व्यास्व
शान्त्व्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशशान्त्वत् / अशशान्त्वद्
अशशान्त्वताम्
अशशान्त्वन्
मध्यम
अशशान्त्वः
अशशान्त्वतम्
अशशान्त्वत
उत्तम
अशशान्त्वम्
अशशान्त्वाव
अशशान्त्वाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशान्त्वयिष्यत् / अशान्त्वयिष्यद्
अशान्त्वयिष्यताम्
अशान्त्वयिष्यन्
मध्यम
अशान्त्वयिष्यः
अशान्त्वयिष्यतम्
अशान्त्वयिष्यत
उत्तम
अशान्त्वयिष्यम्
अशान्त्वयिष्याव
अशान्त्वयिष्याम